Triṃśattamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

त्रिंशत्तमपरिवर्तः


 



triṃśattamaparivartaḥ |



yathoktāṣṭābhisamayasvabhāvaprajñāpāramitādhigamaṃ pratipūrvayogakathāmukhenādikarmikāvasthāmārabhya paryeṣamāṇakramamāvedayannāha | punaraparamityādi | sadāpraruditastu bodhicittasamādānadānādiśubhasañcayavān | ghoṣānugatvādupalambhaprahāṇārthikatvācca sambhārabhūmau sthitistaduttarottararnirvedhāṃgādyavavādaparyeṣaṇaparastadeti lakṣyate | adhunā tu daśabhūmīśvara eva | kāye'narthikeneti | asthimajjādidānāśayāt | jīvite  nirapekṣeṇeti | hṛdayadānaṃ pratyutsāhitatvāt | lābhasatkāraślokeṣviti | tatra lābho dravyasampat | satkāro bahumānatā | śloko digantaravyāpinī kīrtiḥ | prathamaṃ saṃbhārabhūmau "dharmasrotasi buddhebhyo'vavādaṃ labhate tade"iti vacanāt ,aprāptadharmasrotaḥ samādhitvenāntarīkṣānnirghoṣaḥ śruto'bhūt | mā vāmeneti vāmapārśvena | mā dakṣiṇeneti dakṣiṇapārśvenāvalokayanmāgamiṣyasītyarthaḥ | mā pūrveṇetyādi | mā pūrvādidigbhāgena na yathā nātmato na satkāyataścalasītyādi | ātmādīnāmapratibhāsamānānāṃ vidyamānatvenānavagamāt | rūpādīnāṃ darśanapathārūḍhānāṃ nirātmakānāmavidyamānatvenāvabodhādyathā tebhyo na calasi tathā gacchetyarthaḥ | vitiṣṭhata iti nivartate | etaduktaṃ bhavati | sarveṇaitena samādhivibandhakakāyaklamathādyutpādaniṣedhenopalakṣaṇatayā sarvasyaiva samādheḥ | kausīdyamālambanasampramoṣo layauddhatye tathānābhogaḥ | punarābhoga iti | ṣaddoṣāṇāṃ pratipakṣeṇāṣṭābhiḥ prahāṇasaṃskāraiḥ samanvāgatena samādhinā prajñāpāramitāṃ manasi kurvan pūrvāṃ diśaṃ gacchaivaṃ śroṣyasītyavavādo dattaḥ syāt | tathāhi samādhiguṇeṣṭhabhisampratyayalakṣaṇayā yogina śraddhayā chandaḥ samutpadyate | tataḥ chandabalādvīryamārabhate | tato bīryabalena kāyacittaprasrabdhimāsādayati | tataḥ prasrabdhakāyacetasaḥ kausīdyaṃ vyāvartate | tasmācchraddhādayaścatvāraḥ kausīdyaprahāṇāya bhavanti | smṛtirālambanasampramoṣasya pratipakṣaḥ,tayā samyagālambanopasthāpanāt | samprajanyaṃ layauddhatyayoḥ pratipakṣaḥ | tena prāmodyavastubuddhādiguṇamanasikārāllayasya,saṃvegavastvanityatādimanasikārādauddhatyasya prahāṇāllayauddhatyāpraśamanakāle tvanābhogadoṣaḥ | tatpratipakṣeṇa cetanā'bhyasanīyā | layauddhatyapraśame sati yadā cittamālambane niṣprakampamanabhisaṃskāravāhi pravṛttaṃ bhavati,tadā punarābhogadoṣastena cittavikṣepāt atastatpratipakṣeṇopekṣā bhāvanīyeti | samyagavavādalābhādabhyupagamārthamāha | evaṃ vai kariṣyāmīti | niryuktika evāyamabhyupagama iti tatkasya hetorityāśaṅkyāha | ahaṃ hi sarvasattvānāmālokaṃ kartukāma ityādi | sugamaḥ | pudgalanairātmyamukhenānuśāsya dharmanairātmyadvāreṇānuśāsayannāha | punarapi śabdamaśrauṣīdityādi |



 



parijñāyai prahāṇāya punaḥ sākṣāt kriyāṃ prati |



śūnyatādisamādhīnaṃ tridhārthaḥ parikīrtitaḥ ||



 



iti vacanādyenākāreṇa pratibhāsate sa ghaṭādyākāraḥ kalpitasvabhāvastasya parijñānārthaṃ śūnyatāsamādhiruktaḥ | kalpito hi svabhāvaḥ parijñeyo bhrāntimātreṇa sattvāt | sarvadharmābhiniveśaviviktamāyopamajñānasya sākṣāt kriyārthamānimittaḥ samādhiḥ yogisaṃvṛtyā tathyārūpasya pariniṣpannasyādhigantavyasvabhāvatvātpudgaladharmābhiniveśasya paratantrasya prahāṇārthamapraṇihitaḥ samādhiḥ | grāhyagrāhakābhiniveśasya viparyāsaprabhavatvena praheyatvāt | śrutacintābhāvanāmayajñānotpādakāleṣu māyāpuruṣeṇevācaritavyamiti pratipādanārthaṃ nimittaparivarjitenetyādi padatrayamityeke | śūnyatādisamādhau prayogamaulapṛṣṭhāvasthāsvityapare | kalyāṇamitralakṣaṇārthamāha | yāni śūnyatetyādi | tatra sambhārabhūmau puṇyasambhāropārjanārthaṃ śūnyatānimittāpraṇihitānadhimukticaryābhūmau tu jñānasambhārātmakanirvedhabhāgīyotpādanārthaṃ yathākramamanutpādājātāniruddhābhāvān sarvadharmān deśayantītyarthaḥ | paritulayamāneneti parigaṇayatā | dharmārthikeneti | anāgatadharmāprayojanadarśanāt | dharmagauraveṇeti | pratyutpannānuśaṃsopalambhāt | aṣṭaṣaṣṭayāṃ trīsahastraiḥ sārdhaṃ pañcabhiḥ kāmaguṇaiḥ samanvitamāryaṃ dharmodgataṃ bodhisattvaṃ dṛṣṭvā na cittasyānyathātvaṃ kāryamityādi | mārakarmāṇi ca tvayāvaboddhyavyānītyādi | tāṃścābhibhūyeti | tadāyattatvābhāvenābhibhūya | upāyakauśalyameva kathayannāha | eṣa sattvavinayenetyādi | saṃvṛtisatyāśrayeṇopāyaṃ nirdiśya paramārthasatyāśrayeṇāha | tatkṣaṇañca tvayetyādi | tatkṣaṇamiti | pañcakāmaguṇakrīḍakadarśanānantaram | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmā hītyādi | svabhāvena śūnyā iti | tattvenānutpannāḥ | rūpādipañcaskandhānāṃ nirātmakatvapratipādanārthaṃ niḥsvabhāvā ityādi pañcapadopādānam | māyopamā ityādi | punaruktadeśanāyāḥ prāguktaṃ prayojanaṃ saptavarṣāṇyekasamādhisamāpannamāryaṃ dharmodgataṃ bodhisattvamupalabhya na śithilavīryeṇa bhāvyamityāha | aparamapi tvamityādi | prativāṇiriti pratikulatā kiyaddūraṃ mayā gantavyamiti sambhārabhūmau |



 



dhyānābhijñābhinirhārāllokadhātūn sa gacchati |



pūjārthamaprameyāṇāṃ buddhānāṃ śravaṇāya ca ||



aprameyānupāsyāsau buddhān kalpairameyagaiḥ |



karmaṇyatāṃ parāmeti cetasastadupāsanāt ||



 



iti vacanādabhijñāsadbhāve'pi āryadharmodgatavimokṣadarśanaśaktivaikalyādāryadharmodgatasyaivādhiṣṭhānāttatparipācanopāyakauśalātiśayādadarśanenāryadharmodgatavimokṣaprabhāvitagandhavatyā nagaryāḥ kiyaddūraṃ mayā gantavyamiti nirghoṣo mayā na pṛṣṭa ityarthaḥ | tatra ruditamuccaiḥsvareṇa kranditaṃ tadviparyayādityeke | ruditamaśruvimokṣaṇaṃ kranditaṃ tadeva saśabdamityapare | śokaścittavairasyaṃ paridevo hākaṣṭaṃ vañcita ityādivacanam | pūrvoktadharmapudgalanairātmyāvavādādabhyārabdhaprajñāpāramitāmanaskāratvācca sambhārabhūmāveva cittakarmaṇyatāyāṃ satyāṃ dharmasroto nāma samādhiṃ pratilabhate,yasya pratilabhyādgranthārthagrahaṇasamartho bhavati | tasmiṃśca samādhau pratilabdhe buddhebhyo'vavādaṃ samādhiprajñayorabhivṛddhyarthaṃ prāpnotītyāha | atha khalu subhūte sadāpraruditasya bodhisattvasyetyādi | tathotkaṇṭhitasyeti | tathā saṃjātābhilāṣasya sannāhakuśalasattvārthavīryabhedādetenaiva vīryeṇetyādipadatrayam | chandikatā tu prāptīcchā'nubadhyeti | antarāparityāgābhāvādanubandhaṃ kṛtvā tatrāntardhānasadbhāvādvidhā tadviparyayātsphītā | paracakropadravādivirahātkṣemā | annādiprācuryātsubhikṣā | hastyaśvādimanuṣyabāhulyādākīrṇabahujanamanuṣyā | antarāpaṇavīthī tvāpaṇakavīthī | ekāntamārabhyāparāntagamanānnirviddhā | samasamairiti | tulyapramāṇairiti kecit | vīpsayā dvirabhidhānamityanye | anutpīḍajanayugyayānasaṃkramaṇasthāpitairiti | tatra janayānasthānaṃ hastyaśvādiyānasthānaṃ,yugyayānasthānaṃ,śivikādiyānasthānaṃ,padbhyāṃ gamanasthānaṃ saṅkramaṇasthānam | anutpīḍāni janayugyayānasaṅkramaṇasthānasthāpitāni yeṣṭhantarāpaṇavīthīśateṣu tāni | tathoktānyatastaiḥ susamāpitā niṣpāditetyarthaḥ | niṣṭhāntatvena sthāpitaśabdasya na pūrvanipāto lakṣaṇasya vyabhicārāt | khaḍakaśīrṣāṇīti kramaśīrṣāṇi | kiṃkiṇījāleneti ghaṇṭikāsamūhena | tatra śobhanatvādvarṇahṛdayaṃ gamatvānmanojñaḥ | harṣakaratvādrañjanīyaḥ | pañcāṅgikasya tūryasyeti | vīṇāvaṃśādiyuktavādyaviśeṣasya | anusārivārivāhiṇya iti | pradakṣiṇāvartajalavāhinyaḥ | vāriṇa iti kṛtpratyaye kartari sambandhavivakṣāyāṃ ṣaṣṭhī | puṇḍarīkaṃ padmaṃ | anyairiti | saugandhikadandhotpalādibhiḥ | śakaṭacakrapramāṇapariṇāhānīti | pariṇāho māṇḍalyam | nīlānītyādi | tatra nīlānītyuddeśaḥ sahajanīlatvānnīlavarṇavarṇāni | sāṃyogikanīlatvānnidarśanāni | ubhayoḥ prabhānirmokṣabhāsvaratvānnīlanirbhāsāni | evaṃ pītānītyādijñeyam | buddhanetrītyādi | buddhanetrī prajñāpāramitā | tasyāṃ citrīkāraḥ prasādastenānugataṃ yuktaṃ suṣṭhu gatamavabuddhaṃ śrutaṃ cittaṃ śrutamayaṃ jñānaṃ yeṣāṃ te yathoktāsteṣāṃ pūrvakarmavipākeneti pūrveṇa sambandhaḥ | gandhavatyāṃ madhya iti | gandhavatyāṃ nagaryāmabhilakṣyabhūtasthānasya śṛṅgāṭakasya madhya iti sambandhaḥ | mṛdumadhyādhimātropabhogabhedādgṛhaparibhogetyādipadatrayam,karketanamayīti | karketanamindranīlam | samarpita ityutpāditakāyasukhaḥ | samanvaṃgībhūta iti sañjātacittasaumanasyaḥ | ātmani sati parasañjñā svaparavibhāgātparigrahadveṣau | anayoḥ sampratibaddhāḥ sarvakleśāḥ prajāyanta | iti nyāyenātmātmīyagrahābhiniveśapūrvakatvena sarva eva rāgādayaḥ kleśā duḥkhavipākahetavo bhavanti | māyopamasarvadharmabhāvanayā punaḥ sattvavinayanamupādāya kleśavaśitvalābhenāśayaviśeṣānmāyāpuruṣasyeva kāmaparibhogo jinātmajānāṃ na doṣakṛttathā ||



 



bodhisattvā hi satataṃ bhavantaścakravartinaḥ |



prakurvanti hi sattvārthaṃ gṛhiṇaḥ sarvajanmasu ||



kleśo bodhyaṅgatāṃ yātaḥ saṃsāraśca śamātmatām |



mahopāyavatāṃ tasmādacintyā hi jinātmajāḥ ||



 



iti vacanāt kāmaparibhogo bodhisattvānāṃ na doṣakṛt | gṛhītaniyamānāmeva kāmaparibhogasya duṣṭatvāt | tūlikāstīrṇeti | tūlikā jñāyata eva | goṇikā tu viśiṣṭakambalajātiḥ | garbholiko masūrakaḥ | cailavitānamiti vastravitānaṃ | astitvaguṇavacchakyatveṣu saṃpratyayaprasādābhilāṣākaraśraddhāpratipādanārthaṃ dharmāṇāṃ sanniśrayatayetyādi padatrayopādānam | adhiṣṭhitamiti | avicchinnaṃ cirakālaprārthitaprāptyupāyaśravaṇena mṛdumadhyādhimātrasukhasaumanasya lābhādyathākramaṃ tuṣṭa ityādi ṣaṭpadāni | tathāgatāvavādenāśayaviśuddhilābhātprajñāpāramitāśravaṇaṃ jātamityāha | atha khalu sadāprarudita ityādi | sampannahetukānāṃ dharmaśravaṇaṃ nāphalavadityāha | śṛṇvaṃścetyādi | aniśritasaṃjñāmiti | māyopamasaṃjñām | dharmanairātmyaprabhāvitaśca sarvo'dhigama ityāha | tasyānekānītyādi | yasmin samādhau vyavasthitaḥ sarvadharmāṇāṃ svabhāvaṃ māyopamatvādinā vyavalokayati,sa sarvadharmasvabhāvavyavalokano nāma samādhiḥ | evaṃ sarvadharmasvabhāvānupalabdhirnāmasamādhirityādayo vyākhyeyāḥ | tatra mṛdumadhyādhimātranirvedhabhāgīyādhigamabhedātsarvadharmasvabhāvavyavalokanādidvādaśasamādhayastannirjātāstvadhimukticaryābhūmāveva māyāvarjita ityādayaḥ pañcāśatsamādhayaścāvagantavyāḥ | āryaratnameghasūtre cāsyāmevādhimukticaryābhūmau vartamāno bodhisattvaḥ pṛthagjano'pi sarvabālavipattisamatikrānto'saṃkhyeyasamādhidhāraṇīvimokṣābhijñādiguṇānvitaḥ kathyata iti | āśayapariśuddhibalādeva prathamabhūmyadhigamārthaṃ samāhitāvasthāyāṃ tathāgatapratibhāsapūrvako vistareṇāvavādo jāta ityāha | sa eṣu samādhiṣu sthita ityādi | pramuditādibhūmau buddhaśatādikaṃ paśyatīti pradeśāntare yadvacanaṃ tadavaśyaṃbhāvitveneti pratipattavyam | anyatra vidhipratiṣedhayoraniyamāt | ato'dhimuktiryābhūmāvasaṃkhyeyatathāgatopalambhobhavati | nanu dvayostathāgatayorekasmin lokadhātau sambhavavirodhāt kathamevamiti cet | lokadhātvantare sthitānaprameyān buddhān bhagavataḥ paśyati smetyeke | yatkhalvidamapūrvācaramau dvau tathāgatau loke notpadyeyātāmiti janmaniṣedhanaṃ tacchāsanapravṛttimabhiprāyīkṛtyoktamato na dvayostathāgatayoryugapalloke śāsanaṃ pravartata ityayamevārthastatra santiṣṭhate | yasmātparamārthaparatantrotpattitveneyameva tayorutpattiryaduta śāsanapravṛttirevañca satīha lokadhātusthāneva samānābhiprāyatvena vihitaikaśāsanakramānavikalakāraṇatvādyugapadutpannānekatathāgatān paśyati smetyapare | nāpūrvācaramāviti vacanāt krameṇa teṣāmutpattiranujñātaiva | te tūtpannāḥ parinirvāṇābhāvāt,dharmasambhogakāyābhyāṃ vidyanta eva | kevalamapuṇyavatāṃ nābhāsībhavanti | puṇyavadbhiḥ punaryathā puṇyamalpīyāṃso bhūyāṃso vā samupalabhyanta ityanye | tadānīṃ tatratyaikatathāgatādhiṣṭhānenāryadharmodgatasāmarthyena vā prātihāryakaraṇakāle pṛthagjanānāmivāmeyanirmitatathāgatadarśanamiti kecit | acintyavimokṣasukhabhāvanābalādādikarmikāṇāmiva svacittasyāmeyatathāgatapratibhāsānugatatvenotpādādapramāṇatathāgatadarśanamityapare | cailoṇḍūkamiveti | vastragulakamiva śirasā parikarṣerdhārayestvamityarthaḥ | tathaiva tatkasya hetorityāśaṃkyāha | tasya hītyādi | paritasanamiti vaimanasyaṃ tena mūlyeneti | yāvajjīvamātmabhāvavikraye parapratibaddhatayā tatra gamanāsambhavānnitarāṃ pūjāvaikalyamiti | tāvatkālavikrītātmabhāvamūlyena sambhārabhūmāvapyabhijñābalāddivyapūjāsambhave'pi tanmūlyagrahaṇaṃ dharmagauravārthamityeke | dharmaśravaṇārthikatvādṛddhyabhijñābhogasmṛtivaikalyādityeke | mandavīryāṇāṃ dharmaparyeṣṭiṃ pratyutsāhasandarśanārthamityapare | śreṣṭhidārikāprabhṛtīnāmanena krameṇārthakaraṇamiti kecana | svaparobhayopadravavināśādyathākramaṃ bhagnānītyādipadatrayam | kāmahetoḥ kāmanidānamiti | anubhūtānanubhūtakāmārthamityarthaḥ | mṛdumadhyādhimātraharṣalābhāttuṣṭacitta ityādi padatrayam | abhijñābalāddhṛdayādidāne'pi dharmaśravaṇāntarāyādarśanāddāsyāmītyabhyupagatavāniti kecit | dharmapūjārthikatayā'ntarāyo'pi na gaṇita iti kaścana | parityaktamiti | āśayamahattvādeva mahatī pūjā na tu dravyamahatvenetyabhiprāyādyadvikalpitaṃ taddehītyuktavān | kāraṇāmiti pīḍām | guṇajātiriti guṇasāmānyam | guṇaviśeṣa iti guṇasvalakṣaṇam | tatra mano'nukūlatvādrocante | doṣānutpādatvāt kṣamante | viṣayiteti vaśitāprabhutvaṃ sāmarthyamiti yāvat | tīkṣṇamadhyamṛdvindriyajanapratibhāsāpekṣayā kṣaṇādipadatrayam | utpannarogābhāvādarogaḥ | anāgatavyādhiṃ pratyayogyatvānnirupadravaḥ | evaṃ hītyādi | niveśanamiti gṛham | utsṛjateti tyajata | pūrvavattatkasya hetorityāśaṅkyāha | na mamānyat kiñciddhanamityādi | prabhūtā vipulā iti | anekaprakāradravyabhedātprabhūtāḥ | ekaikaprakārasyānantyādvipulāḥ | anujānīteti | anujñāṃ prayacchata | adrākṣīddūrādeveti viśiṣṭādhigamalābhenāryadharmodgatavimokṣadarśanasāmarthyādgandhavatīṃ nagarīṃ dūrādeva dṛṣṭavān | kvāsau kauśiketi | dharmārthitvādevābhijñābhogavaikalyātpṛṣṭavān | saptabhirmudrābhiriti | durlabhamahārthatayā'trādarotpādanārthaṃ dṛḍhataraṃ saptabhirbandhanairbaddhā saptasu granthisthāneṣu saptabhiḥ svanāmamudrābhirmudrayitvā sthāpitetyeke | bhavyatāṃ jñātvā nitarāmāvarjanārthamṛddhiprātihāryakṛtamityāha | atha khalu tāni puṣpāṇītyādi | tathāgatānāmāgamanagamanaparijñānapraśnārtham | pūrvavṛttāntamāvedayannāha | ihāhaṃ kulaputretyādi |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ sadāpraruditaparivarto nāma triṃśattamaḥ ||